भज गोविन्दम् हिंदी अनुवाद के साथ

   मोहमुद्गर स्तोत्रम्

भज गोविन्दम्

01

भज गोविन्दं भज गोविन्दम्
गोविन्दं भज मूढमते
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे

भज = पूजा, गोविन्दम् = गोविंदा, मूढमते = बेवकूफ, सम्प्राप्ते = प्राप्त होने पर, सन्निहिते = निर्धारित पर, काले = समय, = नहीं, हि = निश्चित रूप से, रक्षति = रक्षा करता है, डुकृङ्करणे = व्याकरण शास्त्र.

गोविंदा की पूजा करोगोविंदा की पूजा करो,
गोविंदा की पूजा करो अरे मूर्ख!
मृत्यु के नियत समय पर
व्याकरण के नियमों का अध्ययन तुम्हें नहीं बचा पाएंगे।

 02

मूढ जहीहि धनागमतृष्णाम्
कुरु सद्बुद्धिं मनसि वितृष्णाम्
यल्लभसे निजकर्मोपात्तम्
वित्तं तेन विनोदय चित्तम्

मूढ = बेवकूफ, जहीहि = छोड़ देना, धनागमतृष्णाम् = धन की लोभ, कुरु = सृजन करो, सद्बुद्धिम् = अच्छा विचार/वास्तविकता की सोच, मनसि = मन में, वितृष्णाम् = इच्छाओं से मुक्त, यत् = जो, लभसे = आपको प्राप्त होता है, निजकर्म = अपनी खुद की क्रिया, उपात्तम् = प्राप्त हुआ, वित्तम् = संपत्ति, तेन = इससे, विनोदय = खुश रहो, चित्तम् = मन.

अरे मूर्खधन-संपत्ति प्राप्त करने की अपनी प्यास छोड़ दे,
अनावश्यक इच्छावों को छोडदे और अपने मन में ज्ञान और अच्छे कर्मो तथा शाश्वत वास्तविकता  के विचारों को पोषित करें
जो कर्म तुमने पहले किए हैंउनसे जो मिलता है,
उसी से अपने मन को प्रसन्न रखो।

 03

नारीस्तनभरनाभीदेशम्
दृष्ट्वा मा गा मोहावेशम्
एतन्मांसवसादिविकारम्
मनसि विचिन्तय वारं वारम्

नारी = महिला, स्तनभर = भारी स्तन, नाभी = नाभि, देशम् = क्षेत्र, दृष्ट्वा = देखकर, मा = मत करना, गा = शिकार होना, मोहावेशम् = भ्रम की स्थिति, एतत् = यह, मांस = मांस, वसा = चर्बी, आदि = इत्यादि, विकारम् = परिवर्तन, मनसि = मन में, विचिन्तय = विचार करें, वारं वारम् = बार बार.

महिलावों का स्तनों और नाभी
को देखकर मोहित  हो।
ये सिर्फ मांसचर्बी इत्यादी का परिवर्तित विकृति है। 
इसे अपने मन में बार बार याद करे।

04
नलिनीदलगतजलमतितरलम्
तद्वज्जीवितमतिशयचपलम्
विद्धि व्याध्यभिमानग्रस्तम्
लोकं शोकहतं  समस्तम्

 नलिनीदलगतजलम् = कमल की पत्ते पर पानी, अति = अत्यंत, तरलम् = अस्थिर, तद्वत् = वैसे ही, जीवितम् = जीवन, अतिशय = अत्यंत, चपलम् = अस्थिर, विद्धि = समझिए, व्याधि = बिमारी, अभिमान = अहंकार/गरिमा, ग्रस्तम् = पीड़ित, लोकम् = विश्व, शोक = दुख, हतम् = बिगड़ा हुआ, = और, समस्तम् = पूरा.

कमल के पत्ते पर कांपती हुई वर्षा की बूंदों
के समान मनुष्य का जीवन अनिश्चित है।
जान लो कि रोगअहंकार और
शोक का शिकार बना हुआ है सारी दुनिया।

05
यावद्वित्तोपार्जनसक्तः
स्तावन्निजपरिवारो रक्तः
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि  पृच्छति गेहे
 
यावत् = जब तक, वित्त = संपत्ति, उपार्जन = कमाना, सक्तः = सक्षम, तावत् = तब तक, निजपरिवारः = अपना परिवार, रक्तः = अनुबंध, पश्चात् = बाद में, जीवति = जीवित रहना, जर्जर = कमजोर हुवा, देहे = शरीर में, वार्ताम् = संवाद, कोऽपि = कोई भी, = नहीं, पृच्छति = पूछता है, गेहे = घरमें.

जब तक एक व्यक्ति कमाने और परिवार का समर्थन करने में सक्षम है,
तब तक उस के रिश्तेदार उससे जुड़े रहते हैं और प्यार से पेश करते है।
लेकिन जब शरीर बुढ़ापे में कमजोर हो जाता है,
तो घर में कोई उससे बात करने की भी परवाह नहीं करता।

06
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये

यावत् = जब तक, पवनः = श्वास, निवसति = बसता है, देहे = शरीर में, तावत् = तब तक, पृच्छति = पूछता है, कुशलम् = योगक्षेम, गेहे = घरमें, गतवति = जाने के बाद, वायौ = श्वास, देह = शरीर, अपाये = सड़ने लगता है, भार्या = पत्नी, बिभ्यति = भयभीत होना, तस्मिन् = उसमें, काये = शरीर का.

जब तक कोई जीवित है
तब तक परिवार के लोग उसका हालचाल पूछते हैं,
लेकिन जब आत्मा शरीर से निकल जाती है और शरीर सड़ने लगता है
तो उसकी पत्नी भी शव के पास जाने से डरती है।
 
07
बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः
वृद्धस्तावच्चिन्तासक्तः
परमे ब्रह्मणि कोऽपि  सक्तः
 
बालः = बच्चा, तावत् = जब तक, क्रीडा = खेल, आसक्तः = पसंद करना, तरुणः = युवा, तावत् = जब तक, तरुणी = कन्या, सक्तः = पसंद करना, वृद्धः = बूढ़ा, तावत् = जब तक, चिन्ता = चिंता, सक्तः = जुड़ा हुआ, परमे = सर्वोच्च, ब्रह्मणि = ब्रह्मात्मक/वास्तविकता, कोऽपि = कोई भी, = नहीं, सक्तः = पसंद करना.

बचपन में लोग खेलने में रुचि रखते है,
युवावस्ता में वे युवतियोंसे आकर्षित होते है
बुजुर्गावस्था कई चीजोंकी चिंता करते बीत जाता है।
मगर कोई नहीं है जो परब्रह्म के प्रति रूचि और लगाव रखना चाहता है।

 08
का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः

का = कौन, ते = तेरा, कान्ता = पत्नी, कः = कौन, ते = तेरा, पुत्रः = बेटा, संसारः = भौतिक बंधन/प्राकृतिक भ्रांति, अयम् = यह, अतीव = अत्यंत, विचित्रः = अजीब, कस्य = किसका, त्वम् = तू, कः = कौन (हैं आप), कुतः = कहाँ से, आयातः = आ गए हैं, तत्त्वम् = सच्चा सिद्धांत (सत्य का ज्ञान), चिन्तय = सोचें, प्रतिबिम्बित करें, तत् = वह, इह = यहां, भ्रातः = भाई.

कौन है तुम्हारी पत्नीकौन है तुम्हारा पुत्र?
यह परिवार अत्यंत विचित्र है।
तुम कौनतुम कहाँ से आये हो?
इन सच्चाइयों पर विचार करोभाई।
 
09
सत्सङ्गत्वे निस्सङ्गत्वम्
निस्सङ्गत्वे निर्मोहत्वम्
निर्मोहत्वे निश्चलतत्त्वम्
निश्चलतत्त्वे जीवन्मुक्तिः

सत्सङ्गत्वे = अच्छों की संगत से, निस्सङ्गत्वम् = भौतिक/पारिवारिक मोह से मुक्ति, निस्सङ्गत्वे = भौतिक/पारिवारिक भ्रम की मुक्ति से, निर्मोहत्वम् = भ्रम से स्वतंत्रता, निर्मोहत्वे = भ्रम के स्वतंत्रता से, निश्चल = स्थिर/प्रबल, तत्त्वम् = सच्चा सिद्धांत (सत्य का ज्ञान), निश्चलतत्त्वे = सच्चा सिद्धांत/सत्य का ज्ञान से, जीवन्मुक्तिः = जीवनमुक्ति.

सज्जनो की साथ जुड़ने से व्यक्ति निर्लिप्तता प्राप्त करता है,
निर्लिप्तता से लालच और भ्रांति निकल जाएगा।
लालच और भ्रम से मुक्त होनेसे व्यक्ति शाश्वत सत्य को समझ पाता है,
शाश्वत सत्य की समझ और साक्षात्कार मुक्ति की ओर ले जाता है

10
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः

वयसि गते = जब जवानी चली जाती है, कः = कहाँ है, कामविकारः = लैंगिक इच्छा, शुष्के नीरे = जब पानी सूख जाता है, कः = कहाँ है, कासारः = तालाब, क्षीणे वित्ते = जब संपत्ति कम होती है, कः = कहाँ है, परिवारः = परिवार/ रिश्तेदार, ज्ञाते तत्त्वे = सत्य (तत्व) को जानने के बाद, कः = कहाँ है, संसारः = संसार (प्राकृतिक भ्रांति/अस्तित्व का चक्र).

जब युवा बूढ़ा हो जाता है तो कामवासना कहाँ होती है?
जब पानी सूख जाता है तो सरोवर कहाँ होती है?
जब धन संपत्ति चला जाता है तो परिवार के लोग कहाँ होते हैं?
जब तत्त्वज्ञान हो जाता है तो परिवार और दुनिया कहाँ है?

11
मा कुरु धनजनयौवनगर्वम्
हरति निमेषात्कालः सर्वम्
मायामयमिदमखिलं बुध्वा
ब्रह्मपदं त्वं प्रविश विदित्वा

मा = मत करो, कुरु = करना, धन = धन, जन = लोग, यौवन = युवाओं, गर्वम् = गरिमा, हरति = लेता है, निमेषात् = एक पल में, कालः = समय, सर्वम् = सब कुछ, मायामयम् = पूरी तरह से भ्रांतिपूर्ण, इदम् = यह, अखिलम् = सभी, बुध्वा = समझने के बाद, ब्रह्मपदम् = ब्रह्मपद /आत्म-ज्ञान, त्वम् = तू, प्रविश = प्रवेश, विदित्वा = जानकर.

धनजनशक्ति और यौवन पर गर्व मत करो,
यह सबकुच एक ही क्षण में नष्ट हो सकता है।
जब आप यह समझते हैं कि ये सभी अस्थायी दुनिया के भ्रांतियाँ हैं,
तब आप शाश्वत सत्य या आत्म-ज्ञान को प्राप्त करेंगे।
 
12
दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः
कालः क्रीडति गच्छत्यायुः
तदपि  मुञ्चत्याशावायुः

 दिनयामिन्यौ = दिन और रात, सायम् = शाम, प्रातः = सुबह, शिशिरवसन्तौ = सर्दी और वसंत, पुनः = फिर से, आयातः = आता है, कालः = समय, क्रीडति = खेलता है, गच्छति = जाता है, आयुः = जीवन, तदपि = फिर भी, = नहीं, मुञ्चति = छोड़ देना, आशावायुः = इच्छाओं का तूफ़ान.

दिन और रातशुभा और शाम,
सर्दी और बसंत बार बार आते जाते रहते हैं।
काल की इस क्रीड़ा के सात जीवन बीत जाता है,
लेकिन इच्छाओं का अंत कभी नहीं होता।

 13
का ते कान्ता धनगतचिन्ता
वातुल किं तव नास्ति नियन्ता
त्रिजगति सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका

 का = कौन/क्या है, ते = आप, कान्ता = पत्नी, धनगत = संपत्ति का, चिन्ता = चिंता, वातुल = व्याकुल व्यक्ति, किम् = क्या, तव = तुम्हारा, = नहीं, अस्ति = है, नियन्ता = मार्गदर्शन करनेवाला (नियंत्रक), त्रिजगति = तीनो लोकों में, सज्जन = अच्छे लोग, सङ्गतिः = संघ, एका = अकेला, भवति = होता है, भवार्णवतरणे = भव अर्णव तरणे = अस्तित्व के महासागर को पार करने का, नौका = नाव.

अरे पागलतुम्हे पत्नी और धन की इतनी चिंता क्यो है?
क्या तुझे राह दिखाने वाला कोई नहीं है?
तीनो लोको में केवल सज्जनो का सात ही इस संसार [जन्म और मृत्यु चक्र]
सागर से बाहर जाने की नौक है

14
जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः
पश्यन्नपि   पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः
 
जटिलः = जटाधारी/ गुदगुदी बालों वाला, मुण्डी = सिर मुंडवाने वाले, लुञ्छित = तोड़ा हुआ, केशः = बाल, काषायाम्बरबहुकृतवेषः = कावी रंग के कई प्रकार के कपड़े पहनने वाले लोग. पश्यन्नपि = देखते हुए भी, = और, = नहीं, पश्यति = देखते है, मूढः = बेवकूफ, उदरनिमित्तम् = पेट भरने के लिए, बहुकृतवेषः = विभिन्न वेशभूषाएँ.

कुच लोग जटाधारी हैंकुच लोग मुंडा सिर रखते हैं,
कुच लोगों के बाल उखाड़े गए हैंकुछ लोग भगवा वस्त्र पहनते हैंतो कुछ अन्य लोग विभिन्न रंगों के वस्त्र पहनते हैं –
ऐसे मूढ़ हैं जो आँखों से देखते हैं लेकिन सत्य को नहीं समझ पाते कि
ये सभी पेट भरने के लिए विभिन्न वेशभूषा धारण करते हैं।

15
अङ्गं गलितं पलितं मुण्डम्
दशनविहीनं जातं तुण्डम्
वृद्धो याति गृहीत्वा दण्डम्
तदपि  मुञ्चत्याशापिण्डम्

अङ्गम् = हाथ पैर, गलितम् = कमज़ोर होना, पलितम् = सफेद बाल, मुण्डम् = सिर, दशन = दांत, विहीनम् = नहीं होना, जातम् = होगया, तुण्डम् = मुंह, वृद्धः = बूढ़ा, याति = जाते हैं, गृहीत्वा = लेकर/ पकड़कर, दण्डम् = दण्ड, तदपि = फिर भी, = नहीं, मुञ्चति = छोड़ देना, अशापिण्डम् = आशाओं का ढेर.

उम्र के साथ शरीर कमजोर हो जाता हैबाल झड़कर सफेद हो जाते हैं,
मुंह में सभी दांत टूट जाता है,
और बूढ़े आदमी को छड़ी की सहारा लेकर चलना फिरना पड़ता है।
फिर भी अधूरी इच्छाओं में मजबूती से फंसे हुए है।

16
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुकसमर्पितजानुः
करतलभिक्षस्तरुतलवासः
तदपि  मुञ्चत्याशापाशः

 अग्रे = आगे, वह्निः = आग, पृष्ठे = पीछे, भानुः = सूर्य, रात्रौ = रात में, चुबुकसमर्पितजानुः = घुटने ठोड़ी से चिपके हुए, करतलभिक्षः = कटोरे जैसी हथेली में भिक्षा लेना, तरुतलवासः = पेड़ों के नीचे जीवन यापन करना, तदपि = फिर भी, = नहीं, मुञ्चति = छोड़ देना, आशापाशः = इच्छाओं की बेड़ियां.

सामने आग से और पीछे सूरज की रोशनी से अपना शरीर गर्म करते,
रात में ठंड से बचने के लिए शरीर को घुटने ठोड़ी को छूने तक मोड़कर लेट जाते है;
खाली हाथों में भीख मांग कर खाते हैं और पेड़ों के नीचे सोते हैं।
फिर भी वे अपनी इच्छाओं की बेड़ियों से मुक्त नहीं हैं।

17
कुरुते गङ्गासागरगमनम्
व्रतपरिपालनमथवा दानम्
ज्ञानविहीनः सर्वमतेन
भजति  मुक्तिं जन्मशतेन
 
कुरुते = करते हैं, गङ्गासागरगमनम् = जहाँ गंगा महासागर से मिलती है, व्रतपरिपालनम् = व्रतों का पालन, अथवा = या, दानम् = दान, ज्ञानविहीनः = अज्ञानी व्यक्ति, सर्वमतेन = सभी मान्यताओं के अनुसार, भजति = प्राप्त करना, = नहीं, मुक्तिम् = मोक्ष, जन्मशतेन = सौ जन्मों में भी.

कोई तीर्थ यात्रा पर गंगा महासागर से मिलने की जगा जा सकते है।
कड़ाई से व्रत का पालन करें या दान करें,
लेकिन फिर भीसभी मान्यताओं के अनुसार,
ज्ञान प्राप्त किए बिना कोई भी सौ जन्मों के बाद भी मुक्ति नहीं पा सकता।
 
18
सुरमंदिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः
सर्वपरिग्रहभोगत्यागः
कस्य सुखं  करोति विरागः
 
सुरमंदिरतरुमूलनिवासः = मंदिर या पेड़ के नीचे निवास करते हुए, शय्या = बिस्तर, भूतलम् = ज़मीन को, अजिनम् = जंगली जानवर की चमड़ी, वासः = जीवित, सर्व = वस्त्र/सब, पारिग्रहः = संपत्तियाँ, भोगः = आनंद, त्यागः = त्याग/छोड़ देन, कस्य = कौन, सुखम् = सुख, = नहीं, करोति = करता है, विरागः = वैराग्य.

जो मंदिर में या किसी पेड के नीचे निवास करता है,
मृगचर्म पहनकर जमीन को बिस्तर बना कर सोता है,
सभी भौतिक सुखों के साधनों का त्याग करता है,
ऐसे त्याग से किसे जीवन में वैराग्य और सुख नहीं मिल सकता?
 
19
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः
यस्य ब्रह्मणि रमते चित्तम्
नन्दति नन्दति नन्दत्येव
 
योगरतः = योग में आनंद पाने वाला, वा = या, भोगरतः = जो भौतिक सुख में आनंदित होता है, वा = या, सङ्गरतः = दूसरों के साथ मिल-जुलकर रहना पसंद करने वाला, वा = या, सङ्गविहीनः = अकेले रहना पसंद करने वाला, यस्य = जिसका, ब्रह्मणि = ब्रह्म में (वास्तविकता), रमते = खुश होना, चित्तम् = मन, नन्दति = खुश होते हैं, नन्दत्येव = नन्दति एव = निश्चित ही आनंदित होते है.

कोई आध्यात्मिक अनुशासन या इंद्रिय-सुख में आनंद ले सकता है,
दूसरों के साथ रहना या अकेला रहना पसंद कर सकता है
लेकिन जिन लोगों का मन को हमेशा ब्रह्म की ध्यान में रुचि होती है केवल वही
हमेशा आनंद का अनुभव कर सकते  है।
 
20
भगवद्गीता किञ्चिदधीता
गङ्गाजललवकणिका पीता
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन  चर्चा
 
भगवद्गीता = भगवद गीता, किञ्चित् = थोड़ाथोड़ा सा, अधीता = अध्ययन किया हो, गङ्गाजललव = गंगाजल, कणिका = एक बूँद, पीता = पिता, सकृदपि = एक बार, येन = जिससे, मुरारिसमर्चा = मुरारी की पूजा की गई, क्रियते = किया जाता, तस्य = उसका, यमेन = याम के साथ, = नहीं, चर्चा = बहस (वाद-विवाद).

यदि किसी ने भगवद गीता का थोड़ा सा अध्ययन किया हो,
गंगा नदी की सिर्फ एक बूँद पानी पी लिया हो,
सिर्फ एक बार मुरारी [कृष्णकी पूजा किया हो,
तो उसे यम [मृत्यु के भगवानके साथ कोई विवाद नहीं होगी।
 
21
पुनरपि जननं पुनरपि मरणम्
पुनरपि जननीजठरे शयनम्
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे
 
पुनरपि = पुनः अपि = फिर से, जननम् = जन्म, पुनरपि = फिर से, मरणम् = मृत्यु, पुनरपि = फिर से, जननीजठरे = माँ के गर्भ में, शयनम् = सोना, इह = यहां, संसारे = संसार (लोकिक अस्तित्व का चक्र), बहुदुस्तारे = पार करना बहुत मुश्किल, कृपया = कृपा करके, अपारे = अपरिमित, पाहि = पहुंचाओ/रक्षा करो, मुरारे = मुरारी.

बार-बार जन्म लेना बार-बार मरना,
बार-बार माँ के गर्भ में लेटे रहना।
इस असीमित संसार चक्र को पार करना बहुत मुश्किल है।
कृपा करके अपनी अनंत दया से मुझे इस से बचाएं मुरारी।
 
22
रथ्याचर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः
योगी योगनियोजितचित्तः
रमते बालोन्मत्तवदेव
 
रथ्या = सड़क, चर्पट = पुरानी कपड़े का टुकड़ा, विरचित = निर्मित, कन्थः = शॉल, पुण्यः = पुण्य, अपुण्यः = अवगुण/पाप, विवर्जित = प्रतिबंधित, पन्थः = मार्ग, योगी = ज्ञानी/ऋषि, योगनियोजितचित्तः = योग में लगा हुआ मन (एकाग्र मन), रमते = आनंदित होता है, बालः = बच्चा, उन्मत्तवत् = पागल की तरह, एव = इस प्रकार.

सड़कों पर पड़े फटे कपड़ों को पहनकर,
पाप और पुण्य से मुक्त होकर आगे की ओर बढ़ते,
जो अपने मन में लीन और भगवान के साथ एक हो गया है वह योगी
शुद्ध और अप्रदूषित आनंद लेता हैएक बच्चे की तरह और पागल की तरह
 
23
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्नविचारम्

 कः = कौन, त्वम् = तू, कः = कौन, अहम् = मैं, कुत = कहाँ से, आयातः = मैं आया हूँ, का = कौन, मे = मेरा, जननी = माँ, को = कौन, मे = मेरा, तातः = पिता, इति = इस प्रकार, परिभावय = सोचना/ पता करें, सर्वम् = सब कुछ, असारम् = अर्थहीन, विश्वम् = दुनिया, त्यक्त्वा = त्याग कर, स्वप्नविचारम् = सपनों की दुनिया.

तुम कौन होमैं कौन हूँमैं कहाँ से आया हूँ?
मेरी माँ कौन हैमेरा पिता कौन है?
इस तरह से अच्छे से विचार करेंऔर समझें कि ये सभी सारहीन हैं,
और इस दुनिया के अनुभव को एक निरर्थक स्वप्न समझकर खारिज करें।
 
24
त्वयि मयि चान्यत्रैको विष्णुः
र्व्यर्थं कुप्यसि मय्यसहिष्णुः
भव समचित्तः सर्वत्र त्वम्
वाञ्छस्यचिराद्यदि विष्णुत्वम्

 त्वयि = आपमें, मयि = मेरे अंदर, [चान्यत्रैको = अन्यत्र एकः] = और, अन्यत्र = अन्य जगहों पर, एकः = एक, विष्णुः = विष्णु (वास्तविकता), व्यर्थम् = अनावश्यक रूप से, कुप्यसि = आप क्रोधित हो जाते हैं, मयि = मेरे से, असहिष्णुः = बेताबी होना, भव = आप बने रहिए, समचित्तः = समझदारी से सोचना, सर्वत्र = हर जगह, त्वम् = आप, वाञ्छसि = आपकी इच्छा, अचिरात् = जल्द/ अवश्य ही, यदि = यदि, विष्णुत्वम् = विष्णुपद.

आप मेंमुझ में और सभी अन्य चीजों में एक ही वास्तविकता, विष्णुव्याप्त है।
आपका मुझ पर गुस्सा और अधीरता व्यर्थ है।
हमेशा सभी परिस्थितियों में समभाव रखे
यदि आपको विष्णुपद जल्दी प्राप्त करना है तो।
 
25
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ
सर्वस्मिन्नपि पश्यात्मानम्
सर्वत्रोत्सृज भेदाज्ञानम्
 
शत्रौ = दुश्मनों को, मित्रे = मित्रों को, पुत्रे = बेटे को, बन्धौ = रिश्तेदारोंको, मा = मत, कुरु = करो, यत्नम् = प्रयत्न, विग्रहसन्धौ = वैरभाव या मित्रता, सर्वस्मिन्नपि = सभी में भी, पश्य = देखो, आत्मानम् = तुम स्वयं, सर्वत्र = हर जगह, उत्सृज = छोड़ना, भेद = अंतर (विविधता), अज्ञानम् = अज्ञानता.

दुश्मनदोस्तबच्चों या रिश्तेदारों के साथ
बहुत प्यार करने या झगड़ने की प्रयास  करें।
हर जगह हर चीज़ में खुद को पहचानें,
और उस अज्ञानता से छुटकारा पाएं जो विविधता और विभाजन का कारण बन रही है।
 
26
कामं क्रोधं लोभं मोहम्
त्यक्त्वाऽत्मानं पश्यति सोऽहम्
आत्मज्ञानविहीना मूढाः
ते पच्यन्ते नरकनिगूढाः
 
कामम् = इच्छा, क्रोधम् = गुस्सा, लोभम् = लालच, मोहम् = भ्रम, त्यक्त्वा = त्याग कर के, आत्मानम् = स्वयं, पश्यति = देखता है, सोऽहम् = सः अहम् = मैं वही हूँ, आत्मज्ञान = स्व-ज्ञान, विहीनः = बिना, मूढाः = बेवकूफ, ते = वे, पच्यन्ते = तड़पाए जा रहे हैं, नरकनिगूढाः = नरक में कैदियों के रूप में.

जब कामक्रोधलोभ और मोह को
त्याग देंगे तब ये समज में आएगा कि केवल एक आत्मा है जो हर जगह और स्वयं के भीतर है।
आत्मज्ञान के बिना मूढ़ लोग
नरक के बंधन में अनंत काल तक तड़पते हैं।
 
27
गेयं गीतानामसहस्रम्
ध्येयं श्रीपतिरूपमजस्रम्
नेयं सज्जनसङ्गे चित्तम्
देयं दीनजनाय  वित्तम्

 गेयम् = पढ़ना चाहिए, गीता = भगवद्गीता, नामसहस्रम् = सहस्रनाम, ध्येयम् = ध्यान करना चाहिए, श्रीपतिरूपम् = लक्ष्मी के भगवान का स्वरूप, अजस्रम् = सदा, नेयम् = लागू किया जाना चाहिए, सज्जनसङ्गे = सज्जन के साथ, चित्तम् = मन, देयम् = देना चाहिए, दीनजनाय = गरीब व्यक्तियों को), = और, वित्तम् = संपत्ति.

नियमित रूप से भगवद्गीता और भगवान के सहस्रनाम के जाप करें,
हमेशा श्रीपति के रूप का ध्यान करें।
अपने मन को अच्छे और सज्जनों के साथ रहने के लिए प्रेरित करें,
और अपनी संपत्ति को गरीब जरूरतमंदों को दान में बांटें।
 
28
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः
यद्यपि लोके मरणं शरणम्
तदपि  मुञ्चति पापाचरणम्

 सुखतः = खुशी के लिए, क्रियते = किया जाता है, रामाभोगः = शारीरिक सुख, पश्चात् = बाद में, हन्तः = अफसोस, शरीरे = शरीर में, रोगः = रोग, यद्यपि = हालांकि, लोके = दुनिया में, मरणम् = मृत्यु, शरणम् = शरण, तदपि = फिर भी, = नहीं, मुञ्चति = छोड़ देना, पापाचरणम् = पाप का कर्म.

जो मज़ा या ख़ुशी लेने की इच्छा से यौन संबंध में लिप्त होते हैं,
बाद में उनके शरीर रोगग्रस्त हो जाता है।
हालांकि इस दुनिया में अंततः मृत्यु निश्चित है,
फिर भी पाप के व्यवहार को नहीं छोड़ते।
 
29
अर्थमनर्थं भावय नित्यम्
नास्तिततः सुखलेशः सत्यम्
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः

 अर्थम् = धन, अनर्थम् = विनाशकारी, भावय = इस बारे में सोचें, नित्यम् = अनन्त/ हमेशा, नास्ति = नहीं है, ततः = अनुसार, सुखलेशः = थोड़ी खुशी, सत्यम् = सत्य, पुत्रादपि = पुत्र से भी, धनभाजां = अमीरों के लिए, भीतिः = डर, सर्वत्र = हर जगह, एषा = यह, विहिता = निर्धारित, रीतिः = तरीका.

धन अधिक परेशानी का कारण बनता हैइस पर हमेशा विचार करें,
सच यह है कि इससे थोड़ी भी खुशी नहीं मिलती।
अमीरों को उनके बेटे से भी नुकसान होने का डर होता है,
हर जगह यही तरीका है।
 
30
प्राणायामं प्रत्याहारम्
नित्यानित्य विवेकविचारम्
जाप्यसमेतसमाधिविधानम्
कुर्ववधानं महदवधानम्
 
प्रानायमम् = प्राणायाम/श्वास का नियंत्रण, प्रत्याहारम् = प्रत्याहार/बाहरी प्रभावों से अप्रभावित, नित्य = हमेशा/स्थायी, अनित्य = अस्थायी, विवेकविचारम् = सही निर्णय और चिंतन, जाप्यसमेत = जाप के साथ, समाधिविधानम् = ध्यान की विधि,  कुरु = करना, अवधानम् = सावधानी, महत् अवधानम् = बहुत सावधानी से.

प्राणायाम [श्वास का नियंत्रणकरेंप्रत्याहार [बाहरी प्रभावों से अप्रभावितरहे,
नित्य और अनित्य के बीच के भेद के बारे में विवेक से विचार करें।
जप करें और मन को शांत करें,
इन सबको बहुत सावधानी से और जागरूकतासे करें।
 
31
गुरुचरणाम्बुजनिर्भरभक्तः
संसारादचिराद्भव मुक्तः
सेन्द्रियमानसनियमादेवम्
द्रक्ष्यसि निजहृदयस्थं देवम्

 गुरुचरणाम्बुजनिर्भरभक्तः = गुरु के चरणकमलों  में समर्पण करने वाला भक्त, संसारात् = लौकिक जीवन से, अचिरात् = जल्द ही, भव मुक्तः = मुक्त होना, सेन्द्रियमानसनियमात् = इंद्रियों और मन के अनुशासित नियंत्रण के माध्यम से, एवम् = इस प्रकार, द्रक्ष्यसि = तुम देखोगे, निजहृदयस्थं = जो किसी के अपने दिल में निवास करता है, देवम् = भगवान.

गुरु के चरण कमलों  में समर्पण करने वाला भक्त
जल्द ही सांसारिक जीवन के बंधन से मुक्त हो जाएगा।
इंद्रियों और मन के अनुशासित नियंत्रण के माध्यम से,
अपने ह्रदय में निवासित भगवान का अनुभव करें।